आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने |
जन्मान्तरसहस्रेषु दारिद्र्यं दोष नाशते |
अकालमृत्यु हरणं सर्वव्याधि विनाशनम् |
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ||
Meaning : The one who does Surya-namaskar everyday, their defect of
poverty is destroyed for a hundred births. we hold in our mouth the holy
water which removes all diseases and untimely death.
Leave a Reply